| Singular | Dual | Plural |
Nominativo |
मधुमत्तः
madhumattaḥ
|
मधुमत्तौ
madhumattau
|
मधुमत्ताः
madhumattāḥ
|
Vocativo |
मधुमत्त
madhumatta
|
मधुमत्तौ
madhumattau
|
मधुमत्ताः
madhumattāḥ
|
Acusativo |
मधुमत्तम्
madhumattam
|
मधुमत्तौ
madhumattau
|
मधुमत्तान्
madhumattān
|
Instrumental |
मधुमत्तेन
madhumattena
|
मधुमत्ताभ्याम्
madhumattābhyām
|
मधुमत्तैः
madhumattaiḥ
|
Dativo |
मधुमत्ताय
madhumattāya
|
मधुमत्ताभ्याम्
madhumattābhyām
|
मधुमत्तेभ्यः
madhumattebhyaḥ
|
Ablativo |
मधुमत्तात्
madhumattāt
|
मधुमत्ताभ्याम्
madhumattābhyām
|
मधुमत्तेभ्यः
madhumattebhyaḥ
|
Genitivo |
मधुमत्तस्य
madhumattasya
|
मधुमत्तयोः
madhumattayoḥ
|
मधुमत्तानाम्
madhumattānām
|
Locativo |
मधुमत्ते
madhumatte
|
मधुमत्तयोः
madhumattayoḥ
|
मधुमत्तेषु
madhumatteṣu
|