Singular | Dual | Plural | |
Nominativo |
मधुरसा
madhurasā |
मधुरसे
madhurase |
मधुरसाः
madhurasāḥ |
Vocativo |
मधुरसे
madhurase |
मधुरसे
madhurase |
मधुरसाः
madhurasāḥ |
Acusativo |
मधुरसाम्
madhurasām |
मधुरसे
madhurase |
मधुरसाः
madhurasāḥ |
Instrumental |
मधुरसया
madhurasayā |
मधुरसाभ्याम्
madhurasābhyām |
मधुरसाभिः
madhurasābhiḥ |
Dativo |
मधुरसायै
madhurasāyai |
मधुरसाभ्याम्
madhurasābhyām |
मधुरसाभ्यः
madhurasābhyaḥ |
Ablativo |
मधुरसायाः
madhurasāyāḥ |
मधुरसाभ्याम्
madhurasābhyām |
मधुरसाभ्यः
madhurasābhyaḥ |
Genitivo |
मधुरसायाः
madhurasāyāḥ |
मधुरसयोः
madhurasayoḥ |
मधुरसानाम्
madhurasānām |
Locativo |
मधुरसायाम्
madhurasāyām |
मधुरसयोः
madhurasayoḥ |
मधुरसासु
madhurasāsu |