| Singular | Dual | Plural |
Nominativo |
मधुव्रतम्
madhuvratam
|
मधुव्रते
madhuvrate
|
मधुव्रतानि
madhuvratāni
|
Vocativo |
मधुव्रत
madhuvrata
|
मधुव्रते
madhuvrate
|
मधुव्रतानि
madhuvratāni
|
Acusativo |
मधुव्रतम्
madhuvratam
|
मधुव्रते
madhuvrate
|
मधुव्रतानि
madhuvratāni
|
Instrumental |
मधुव्रतेन
madhuvratena
|
मधुव्रताभ्याम्
madhuvratābhyām
|
मधुव्रतैः
madhuvrataiḥ
|
Dativo |
मधुव्रताय
madhuvratāya
|
मधुव्रताभ्याम्
madhuvratābhyām
|
मधुव्रतेभ्यः
madhuvratebhyaḥ
|
Ablativo |
मधुव्रतात्
madhuvratāt
|
मधुव्रताभ्याम्
madhuvratābhyām
|
मधुव्रतेभ्यः
madhuvratebhyaḥ
|
Genitivo |
मधुव्रतस्य
madhuvratasya
|
मधुव्रतयोः
madhuvratayoḥ
|
मधुव्रतानाम्
madhuvratānām
|
Locativo |
मधुव्रते
madhuvrate
|
मधुव्रतयोः
madhuvratayoḥ
|
मधुव्रतेषु
madhuvrateṣu
|