| Singular | Dual | Plural |
Nominativo |
मधुव्रतपतिः
madhuvratapatiḥ
|
मधुव्रतपती
madhuvratapatī
|
मधुव्रतपतयः
madhuvratapatayaḥ
|
Vocativo |
मधुव्रतपते
madhuvratapate
|
मधुव्रतपती
madhuvratapatī
|
मधुव्रतपतयः
madhuvratapatayaḥ
|
Acusativo |
मधुव्रतपतिम्
madhuvratapatim
|
मधुव्रतपती
madhuvratapatī
|
मधुव्रतपतीन्
madhuvratapatīn
|
Instrumental |
मधुव्रतपतिना
madhuvratapatinā
|
मधुव्रतपतिभ्याम्
madhuvratapatibhyām
|
मधुव्रतपतिभिः
madhuvratapatibhiḥ
|
Dativo |
मधुव्रतपतये
madhuvratapataye
|
मधुव्रतपतिभ्याम्
madhuvratapatibhyām
|
मधुव्रतपतिभ्यः
madhuvratapatibhyaḥ
|
Ablativo |
मधुव्रतपतेः
madhuvratapateḥ
|
मधुव्रतपतिभ्याम्
madhuvratapatibhyām
|
मधुव्रतपतिभ्यः
madhuvratapatibhyaḥ
|
Genitivo |
मधुव्रतपतेः
madhuvratapateḥ
|
मधुव्रतपत्योः
madhuvratapatyoḥ
|
मधुव्रतपतीनाम्
madhuvratapatīnām
|
Locativo |
मधुव्रतपतौ
madhuvratapatau
|
मधुव्रतपत्योः
madhuvratapatyoḥ
|
मधुव्रतपतिषु
madhuvratapatiṣu
|