| Singular | Dual | Plural |
Nominativo |
मधुश्च्युत्
madhuścyut
|
मधुश्च्युतौ
madhuścyutau
|
मधुश्च्युतः
madhuścyutaḥ
|
Vocativo |
मधुश्च्युत्
madhuścyut
|
मधुश्च्युतौ
madhuścyutau
|
मधुश्च्युतः
madhuścyutaḥ
|
Acusativo |
मधुश्च्युतम्
madhuścyutam
|
मधुश्च्युतौ
madhuścyutau
|
मधुश्च्युतः
madhuścyutaḥ
|
Instrumental |
मधुश्च्युता
madhuścyutā
|
मधुश्च्युद्भ्याम्
madhuścyudbhyām
|
मधुश्च्युद्भिः
madhuścyudbhiḥ
|
Dativo |
मधुश्च्युते
madhuścyute
|
मधुश्च्युद्भ्याम्
madhuścyudbhyām
|
मधुश्च्युद्भ्यः
madhuścyudbhyaḥ
|
Ablativo |
मधुश्च्युतः
madhuścyutaḥ
|
मधुश्च्युद्भ्याम्
madhuścyudbhyām
|
मधुश्च्युद्भ्यः
madhuścyudbhyaḥ
|
Genitivo |
मधुश्च्युतः
madhuścyutaḥ
|
मधुश्च्युतोः
madhuścyutoḥ
|
मधुश्च्युताम्
madhuścyutām
|
Locativo |
मधुश्च्युति
madhuścyuti
|
मधुश्च्युतोः
madhuścyutoḥ
|
मधुश्च्युत्सु
madhuścyutsu
|