| Singular | Dual | Plural |
Nominativo |
मधुश्रीः
madhuśrīḥ
|
मधुश्र्यौ
madhuśryau
|
मधुश्र्यः
madhuśryaḥ
|
Vocativo |
मधुश्रि
madhuśri
|
मधुश्र्यौ
madhuśryau
|
मधुश्र्यः
madhuśryaḥ
|
Acusativo |
मधुश्र्यम्
madhuśryam
|
मधुश्र्यौ
madhuśryau
|
मधुश्र्यः
madhuśryaḥ
|
Instrumental |
मधुश्र्या
madhuśryā
|
मधुश्रीभ्याम्
madhuśrībhyām
|
मधुश्रीभिः
madhuśrībhiḥ
|
Dativo |
मधुश्र्यै
madhuśryai
|
मधुश्रीभ्याम्
madhuśrībhyām
|
मधुश्रीभ्यः
madhuśrībhyaḥ
|
Ablativo |
मधुश्र्याः
madhuśryāḥ
|
मधुश्रीभ्याम्
madhuśrībhyām
|
मधुश्रीभ्यः
madhuśrībhyaḥ
|
Genitivo |
मधुश्र्याः
madhuśryāḥ
|
मधुश्र्योः
madhuśryoḥ
|
मधुश्रीणाम्
madhuśrīṇām
|
Locativo |
मधुश्र्याम्
madhuśryām
|
मधुश्र्योः
madhuśryoḥ
|
मधुश्रीषु
madhuśrīṣu
|