Singular | Dual | Plural | |
Nominativo |
मधुश्रेणिः
madhuśreṇiḥ |
मधुश्रेणी
madhuśreṇī |
मधुश्रेणयः
madhuśreṇayaḥ |
Vocativo |
मधुश्रेणे
madhuśreṇe |
मधुश्रेणी
madhuśreṇī |
मधुश्रेणयः
madhuśreṇayaḥ |
Acusativo |
मधुश्रेणिम्
madhuśreṇim |
मधुश्रेणी
madhuśreṇī |
मधुश्रेणीः
madhuśreṇīḥ |
Instrumental |
मधुश्रेण्या
madhuśreṇyā |
मधुश्रेणिभ्याम्
madhuśreṇibhyām |
मधुश्रेणिभिः
madhuśreṇibhiḥ |
Dativo |
मधुश्रेणये
madhuśreṇaye मधुश्रेण्यै madhuśreṇyai |
मधुश्रेणिभ्याम्
madhuśreṇibhyām |
मधुश्रेणिभ्यः
madhuśreṇibhyaḥ |
Ablativo |
मधुश्रेणेः
madhuśreṇeḥ मधुश्रेण्याः madhuśreṇyāḥ |
मधुश्रेणिभ्याम्
madhuśreṇibhyām |
मधुश्रेणिभ्यः
madhuśreṇibhyaḥ |
Genitivo |
मधुश्रेणेः
madhuśreṇeḥ मधुश्रेण्याः madhuśreṇyāḥ |
मधुश्रेण्योः
madhuśreṇyoḥ |
मधुश्रेणीनाम्
madhuśreṇīnām |
Locativo |
मधुश्रेणौ
madhuśreṇau मधुश्रेण्याम् madhuśreṇyām |
मधुश्रेण्योः
madhuśreṇyoḥ |
मधुश्रेणिषु
madhuśreṇiṣu |