| Singular | Dual | Plural |
Nominativo |
मधुसुहृत्
madhusuhṛt
|
मधुसुहृदौ
madhusuhṛdau
|
मधुसुहृदः
madhusuhṛdaḥ
|
Vocativo |
मधुसुहृत्
madhusuhṛt
|
मधुसुहृदौ
madhusuhṛdau
|
मधुसुहृदः
madhusuhṛdaḥ
|
Acusativo |
मधुसुहृदम्
madhusuhṛdam
|
मधुसुहृदौ
madhusuhṛdau
|
मधुसुहृदः
madhusuhṛdaḥ
|
Instrumental |
मधुसुहृदा
madhusuhṛdā
|
मधुसुहृद्भ्याम्
madhusuhṛdbhyām
|
मधुसुहृद्भिः
madhusuhṛdbhiḥ
|
Dativo |
मधुसुहृदे
madhusuhṛde
|
मधुसुहृद्भ्याम्
madhusuhṛdbhyām
|
मधुसुहृद्भ्यः
madhusuhṛdbhyaḥ
|
Ablativo |
मधुसुहृदः
madhusuhṛdaḥ
|
मधुसुहृद्भ्याम्
madhusuhṛdbhyām
|
मधुसुहृद्भ्यः
madhusuhṛdbhyaḥ
|
Genitivo |
मधुसुहृदः
madhusuhṛdaḥ
|
मधुसुहृदोः
madhusuhṛdoḥ
|
मधुसुहृदाम्
madhusuhṛdām
|
Locativo |
मधुसुहृदि
madhusuhṛdi
|
मधुसुहृदोः
madhusuhṛdoḥ
|
मधुसुहृत्सु
madhusuhṛtsu
|