| Singular | Dual | Plural |
Nominativo |
मधुसूदनायतनम्
madhusūdanāyatanam
|
मधुसूदनायतने
madhusūdanāyatane
|
मधुसूदनायतनानि
madhusūdanāyatanāni
|
Vocativo |
मधुसूदनायतन
madhusūdanāyatana
|
मधुसूदनायतने
madhusūdanāyatane
|
मधुसूदनायतनानि
madhusūdanāyatanāni
|
Acusativo |
मधुसूदनायतनम्
madhusūdanāyatanam
|
मधुसूदनायतने
madhusūdanāyatane
|
मधुसूदनायतनानि
madhusūdanāyatanāni
|
Instrumental |
मधुसूदनायतनेन
madhusūdanāyatanena
|
मधुसूदनायतनाभ्याम्
madhusūdanāyatanābhyām
|
मधुसूदनायतनैः
madhusūdanāyatanaiḥ
|
Dativo |
मधुसूदनायतनाय
madhusūdanāyatanāya
|
मधुसूदनायतनाभ्याम्
madhusūdanāyatanābhyām
|
मधुसूदनायतनेभ्यः
madhusūdanāyatanebhyaḥ
|
Ablativo |
मधुसूदनायतनात्
madhusūdanāyatanāt
|
मधुसूदनायतनाभ्याम्
madhusūdanāyatanābhyām
|
मधुसूदनायतनेभ्यः
madhusūdanāyatanebhyaḥ
|
Genitivo |
मधुसूदनायतनस्य
madhusūdanāyatanasya
|
मधुसूदनायतनयोः
madhusūdanāyatanayoḥ
|
मधुसूदनायतनानाम्
madhusūdanāyatanānām
|
Locativo |
मधुसूदनायतने
madhusūdanāyatane
|
मधुसूदनायतनयोः
madhusūdanāyatanayoḥ
|
मधुसूदनायतनेषु
madhusūdanāyataneṣu
|