| Singular | Dual | Plural |
Nominativo |
मधुस्यन्दः
madhusyandaḥ
|
मधुस्यन्दौ
madhusyandau
|
मधुस्यन्दाः
madhusyandāḥ
|
Vocativo |
मधुस्यन्द
madhusyanda
|
मधुस्यन्दौ
madhusyandau
|
मधुस्यन्दाः
madhusyandāḥ
|
Acusativo |
मधुस्यन्दम्
madhusyandam
|
मधुस्यन्दौ
madhusyandau
|
मधुस्यन्दान्
madhusyandān
|
Instrumental |
मधुस्यन्देन
madhusyandena
|
मधुस्यन्दाभ्याम्
madhusyandābhyām
|
मधुस्यन्दैः
madhusyandaiḥ
|
Dativo |
मधुस्यन्दाय
madhusyandāya
|
मधुस्यन्दाभ्याम्
madhusyandābhyām
|
मधुस्यन्देभ्यः
madhusyandebhyaḥ
|
Ablativo |
मधुस्यन्दात्
madhusyandāt
|
मधुस्यन्दाभ्याम्
madhusyandābhyām
|
मधुस्यन्देभ्यः
madhusyandebhyaḥ
|
Genitivo |
मधुस्यन्दस्य
madhusyandasya
|
मधुस्यन्दयोः
madhusyandayoḥ
|
मधुस्यन्दानाम्
madhusyandānām
|
Locativo |
मधुस्यन्दे
madhusyande
|
मधुस्यन्दयोः
madhusyandayoḥ
|
मधुस्यन्देषु
madhusyandeṣu
|