| Singular | Dual | Plural |
Nominativo |
मधुस्वरः
madhusvaraḥ
|
मधुस्वरौ
madhusvarau
|
मधुस्वराः
madhusvarāḥ
|
Vocativo |
मधुस्वर
madhusvara
|
मधुस्वरौ
madhusvarau
|
मधुस्वराः
madhusvarāḥ
|
Acusativo |
मधुस्वरम्
madhusvaram
|
मधुस्वरौ
madhusvarau
|
मधुस्वरान्
madhusvarān
|
Instrumental |
मधुस्वरेण
madhusvareṇa
|
मधुस्वराभ्याम्
madhusvarābhyām
|
मधुस्वरैः
madhusvaraiḥ
|
Dativo |
मधुस्वराय
madhusvarāya
|
मधुस्वराभ्याम्
madhusvarābhyām
|
मधुस्वरेभ्यः
madhusvarebhyaḥ
|
Ablativo |
मधुस्वरात्
madhusvarāt
|
मधुस्वराभ्याम्
madhusvarābhyām
|
मधुस्वरेभ्यः
madhusvarebhyaḥ
|
Genitivo |
मधुस्वरस्य
madhusvarasya
|
मधुस्वरयोः
madhusvarayoḥ
|
मधुस्वराणाम्
madhusvarāṇām
|
Locativo |
मधुस्वरे
madhusvare
|
मधुस्वरयोः
madhusvarayoḥ
|
मधुस्वरेषु
madhusvareṣu
|