| Singular | Dual | Plural |
Nominativo |
मधुहस्त्यम्
madhuhastyam
|
मधुहस्त्ये
madhuhastye
|
मधुहस्त्यानि
madhuhastyāni
|
Vocativo |
मधुहस्त्य
madhuhastya
|
मधुहस्त्ये
madhuhastye
|
मधुहस्त्यानि
madhuhastyāni
|
Acusativo |
मधुहस्त्यम्
madhuhastyam
|
मधुहस्त्ये
madhuhastye
|
मधुहस्त्यानि
madhuhastyāni
|
Instrumental |
मधुहस्त्येन
madhuhastyena
|
मधुहस्त्याभ्याम्
madhuhastyābhyām
|
मधुहस्त्यैः
madhuhastyaiḥ
|
Dativo |
मधुहस्त्याय
madhuhastyāya
|
मधुहस्त्याभ्याम्
madhuhastyābhyām
|
मधुहस्त्येभ्यः
madhuhastyebhyaḥ
|
Ablativo |
मधुहस्त्यात्
madhuhastyāt
|
मधुहस्त्याभ्याम्
madhuhastyābhyām
|
मधुहस्त्येभ्यः
madhuhastyebhyaḥ
|
Genitivo |
मधुहस्त्यस्य
madhuhastyasya
|
मधुहस्त्ययोः
madhuhastyayoḥ
|
मधुहस्त्यानाम्
madhuhastyānām
|
Locativo |
मधुहस्त्ये
madhuhastye
|
मधुहस्त्ययोः
madhuhastyayoḥ
|
मधुहस्त्येषु
madhuhastyeṣu
|