| Singular | Dual | Plural |
Nominativo |
मनसारामः
manasārāmaḥ
|
मनसारामौ
manasārāmau
|
मनसारामाः
manasārāmāḥ
|
Vocativo |
मनसाराम
manasārāma
|
मनसारामौ
manasārāmau
|
मनसारामाः
manasārāmāḥ
|
Acusativo |
मनसारामम्
manasārāmam
|
मनसारामौ
manasārāmau
|
मनसारामान्
manasārāmān
|
Instrumental |
मनसारामेण
manasārāmeṇa
|
मनसारामाभ्याम्
manasārāmābhyām
|
मनसारामैः
manasārāmaiḥ
|
Dativo |
मनसारामाय
manasārāmāya
|
मनसारामाभ्याम्
manasārāmābhyām
|
मनसारामेभ्यः
manasārāmebhyaḥ
|
Ablativo |
मनसारामात्
manasārāmāt
|
मनसारामाभ्याम्
manasārāmābhyām
|
मनसारामेभ्यः
manasārāmebhyaḥ
|
Genitivo |
मनसारामस्य
manasārāmasya
|
मनसारामयोः
manasārāmayoḥ
|
मनसारामाणाम्
manasārāmāṇām
|
Locativo |
मनसारामे
manasārāme
|
मनसारामयोः
manasārāmayoḥ
|
मनसारामेषु
manasārāmeṣu
|