| Singular | Dual | Plural |
Nominativo |
मनसिशयः
manasiśayaḥ
|
मनसिशयौ
manasiśayau
|
मनसिशयाः
manasiśayāḥ
|
Vocativo |
मनसिशय
manasiśaya
|
मनसिशयौ
manasiśayau
|
मनसिशयाः
manasiśayāḥ
|
Acusativo |
मनसिशयम्
manasiśayam
|
मनसिशयौ
manasiśayau
|
मनसिशयान्
manasiśayān
|
Instrumental |
मनसिशयेन
manasiśayena
|
मनसिशयाभ्याम्
manasiśayābhyām
|
मनसिशयैः
manasiśayaiḥ
|
Dativo |
मनसिशयाय
manasiśayāya
|
मनसिशयाभ्याम्
manasiśayābhyām
|
मनसिशयेभ्यः
manasiśayebhyaḥ
|
Ablativo |
मनसिशयात्
manasiśayāt
|
मनसिशयाभ्याम्
manasiśayābhyām
|
मनसिशयेभ्यः
manasiśayebhyaḥ
|
Genitivo |
मनसिशयस्य
manasiśayasya
|
मनसिशययोः
manasiśayayoḥ
|
मनसिशयानाम्
manasiśayānām
|
Locativo |
मनसिशये
manasiśaye
|
मनसिशययोः
manasiśayayoḥ
|
मनसिशयेषु
manasiśayeṣu
|