| Singular | Dual | Plural |
Nominativo |
मनाक्करः
manākkaraḥ
|
मनाक्करौ
manākkarau
|
मनाक्कराः
manākkarāḥ
|
Vocativo |
मनाक्कर
manākkara
|
मनाक्करौ
manākkarau
|
मनाक्कराः
manākkarāḥ
|
Acusativo |
मनाक्करम्
manākkaram
|
मनाक्करौ
manākkarau
|
मनाक्करान्
manākkarān
|
Instrumental |
मनाक्करेण
manākkareṇa
|
मनाक्कराभ्याम्
manākkarābhyām
|
मनाक्करैः
manākkaraiḥ
|
Dativo |
मनाक्कराय
manākkarāya
|
मनाक्कराभ्याम्
manākkarābhyām
|
मनाक्करेभ्यः
manākkarebhyaḥ
|
Ablativo |
मनाक्करात्
manākkarāt
|
मनाक्कराभ्याम्
manākkarābhyām
|
मनाक्करेभ्यः
manākkarebhyaḥ
|
Genitivo |
मनाक्करस्य
manākkarasya
|
मनाक्करयोः
manākkarayoḥ
|
मनाक्कराणाम्
manākkarāṇām
|
Locativo |
मनाक्करे
manākkare
|
मनाक्करयोः
manākkarayoḥ
|
मनाक्करेषु
manākkareṣu
|