| Singular | Dual | Plural |
Nominativo |
मनाक्प्रिया
manākpriyā
|
मनाक्प्रिये
manākpriye
|
मनाक्प्रियाः
manākpriyāḥ
|
Vocativo |
मनाक्प्रिये
manākpriye
|
मनाक्प्रिये
manākpriye
|
मनाक्प्रियाः
manākpriyāḥ
|
Acusativo |
मनाक्प्रियाम्
manākpriyām
|
मनाक्प्रिये
manākpriye
|
मनाक्प्रियाः
manākpriyāḥ
|
Instrumental |
मनाक्प्रियया
manākpriyayā
|
मनाक्प्रियाभ्याम्
manākpriyābhyām
|
मनाक्प्रियाभिः
manākpriyābhiḥ
|
Dativo |
मनाक्प्रियायै
manākpriyāyai
|
मनाक्प्रियाभ्याम्
manākpriyābhyām
|
मनाक्प्रियाभ्यः
manākpriyābhyaḥ
|
Ablativo |
मनाक्प्रियायाः
manākpriyāyāḥ
|
मनाक्प्रियाभ्याम्
manākpriyābhyām
|
मनाक्प्रियाभ्यः
manākpriyābhyaḥ
|
Genitivo |
मनाक्प्रियायाः
manākpriyāyāḥ
|
मनाक्प्रिययोः
manākpriyayoḥ
|
मनाक्प्रियाणाम्
manākpriyāṇām
|
Locativo |
मनाक्प्रियायाम्
manākpriyāyām
|
मनाक्प्रिययोः
manākpriyayoḥ
|
मनाक्प्रियासु
manākpriyāsu
|