| Singular | Dual | Plural |
Nominativo |
मनुजव्याघ्रः
manujavyāghraḥ
|
मनुजव्याघ्रौ
manujavyāghrau
|
मनुजव्याघ्राः
manujavyāghrāḥ
|
Vocativo |
मनुजव्याघ्र
manujavyāghra
|
मनुजव्याघ्रौ
manujavyāghrau
|
मनुजव्याघ्राः
manujavyāghrāḥ
|
Acusativo |
मनुजव्याघ्रम्
manujavyāghram
|
मनुजव्याघ्रौ
manujavyāghrau
|
मनुजव्याघ्रान्
manujavyāghrān
|
Instrumental |
मनुजव्याघ्रेण
manujavyāghreṇa
|
मनुजव्याघ्राभ्याम्
manujavyāghrābhyām
|
मनुजव्याघ्रैः
manujavyāghraiḥ
|
Dativo |
मनुजव्याघ्राय
manujavyāghrāya
|
मनुजव्याघ्राभ्याम्
manujavyāghrābhyām
|
मनुजव्याघ्रेभ्यः
manujavyāghrebhyaḥ
|
Ablativo |
मनुजव्याघ्रात्
manujavyāghrāt
|
मनुजव्याघ्राभ्याम्
manujavyāghrābhyām
|
मनुजव्याघ्रेभ्यः
manujavyāghrebhyaḥ
|
Genitivo |
मनुजव्याघ्रस्य
manujavyāghrasya
|
मनुजव्याघ्रयोः
manujavyāghrayoḥ
|
मनुजव्याघ्राणाम्
manujavyāghrāṇām
|
Locativo |
मनुजव्याघ्रे
manujavyāghre
|
मनुजव्याघ्रयोः
manujavyāghrayoḥ
|
मनुजव्याघ्रेषु
manujavyāghreṣu
|