| Singular | Dual | Plural |
Nominativo |
मनुष्यचरः
manuṣyacaraḥ
|
मनुष्यचरौ
manuṣyacarau
|
मनुष्यचराः
manuṣyacarāḥ
|
Vocativo |
मनुष्यचर
manuṣyacara
|
मनुष्यचरौ
manuṣyacarau
|
मनुष्यचराः
manuṣyacarāḥ
|
Acusativo |
मनुष्यचरम्
manuṣyacaram
|
मनुष्यचरौ
manuṣyacarau
|
मनुष्यचरान्
manuṣyacarān
|
Instrumental |
मनुष्यचरेण
manuṣyacareṇa
|
मनुष्यचराभ्याम्
manuṣyacarābhyām
|
मनुष्यचरैः
manuṣyacaraiḥ
|
Dativo |
मनुष्यचराय
manuṣyacarāya
|
मनुष्यचराभ्याम्
manuṣyacarābhyām
|
मनुष्यचरेभ्यः
manuṣyacarebhyaḥ
|
Ablativo |
मनुष्यचरात्
manuṣyacarāt
|
मनुष्यचराभ्याम्
manuṣyacarābhyām
|
मनुष्यचरेभ्यः
manuṣyacarebhyaḥ
|
Genitivo |
मनुष्यचरस्य
manuṣyacarasya
|
मनुष्यचरयोः
manuṣyacarayoḥ
|
मनुष्यचराणाम्
manuṣyacarāṇām
|
Locativo |
मनुष्यचरे
manuṣyacare
|
मनुष्यचरयोः
manuṣyacarayoḥ
|
मनुष्यचरेषु
manuṣyacareṣu
|