| Singular | Dual | Plural |
Nominativo |
मनुष्यरथः
manuṣyarathaḥ
|
मनुष्यरथौ
manuṣyarathau
|
मनुष्यरथाः
manuṣyarathāḥ
|
Vocativo |
मनुष्यरथ
manuṣyaratha
|
मनुष्यरथौ
manuṣyarathau
|
मनुष्यरथाः
manuṣyarathāḥ
|
Acusativo |
मनुष्यरथम्
manuṣyaratham
|
मनुष्यरथौ
manuṣyarathau
|
मनुष्यरथान्
manuṣyarathān
|
Instrumental |
मनुष्यरथेन
manuṣyarathena
|
मनुष्यरथाभ्याम्
manuṣyarathābhyām
|
मनुष्यरथैः
manuṣyarathaiḥ
|
Dativo |
मनुष्यरथाय
manuṣyarathāya
|
मनुष्यरथाभ्याम्
manuṣyarathābhyām
|
मनुष्यरथेभ्यः
manuṣyarathebhyaḥ
|
Ablativo |
मनुष्यरथात्
manuṣyarathāt
|
मनुष्यरथाभ्याम्
manuṣyarathābhyām
|
मनुष्यरथेभ्यः
manuṣyarathebhyaḥ
|
Genitivo |
मनुष्यरथस्य
manuṣyarathasya
|
मनुष्यरथयोः
manuṣyarathayoḥ
|
मनुष्यरथानाम्
manuṣyarathānām
|
Locativo |
मनुष्यरथे
manuṣyarathe
|
मनुष्यरथयोः
manuṣyarathayoḥ
|
मनुष्यरथेषु
manuṣyaratheṣu
|