Singular | Dual | Plural | |
Nominativo |
मनुष्येषुः
manuṣyeṣuḥ |
मनुष्येषू
manuṣyeṣū |
मनुष्येषवः
manuṣyeṣavaḥ |
Vocativo |
मनुष्येषो
manuṣyeṣo |
मनुष्येषू
manuṣyeṣū |
मनुष्येषवः
manuṣyeṣavaḥ |
Acusativo |
मनुष्येषुम्
manuṣyeṣum |
मनुष्येषू
manuṣyeṣū |
मनुष्येषूः
manuṣyeṣūḥ |
Instrumental |
मनुष्येष्वा
manuṣyeṣvā |
मनुष्येषुभ्याम्
manuṣyeṣubhyām |
मनुष्येषुभिः
manuṣyeṣubhiḥ |
Dativo |
मनुष्येषवे
manuṣyeṣave मनुष्येष्वै manuṣyeṣvai |
मनुष्येषुभ्याम्
manuṣyeṣubhyām |
मनुष्येषुभ्यः
manuṣyeṣubhyaḥ |
Ablativo |
मनुष्येषोः
manuṣyeṣoḥ मनुष्येष्वाः manuṣyeṣvāḥ |
मनुष्येषुभ्याम्
manuṣyeṣubhyām |
मनुष्येषुभ्यः
manuṣyeṣubhyaḥ |
Genitivo |
मनुष्येषोः
manuṣyeṣoḥ मनुष्येष्वाः manuṣyeṣvāḥ |
मनुष्येष्वोः
manuṣyeṣvoḥ |
मनुष्येषूणाम्
manuṣyeṣūṇām |
Locativo |
मनुष्येषौ
manuṣyeṣau मनुष्येष्वाम् manuṣyeṣvām |
मनुष्येष्वोः
manuṣyeṣvoḥ |
मनुष्येषुषु
manuṣyeṣuṣu |