| Singular | Dual | Plural |
Nominativo |
मनोभिरामः
manobhirāmaḥ
|
मनोभिरामौ
manobhirāmau
|
मनोभिरामाः
manobhirāmāḥ
|
Vocativo |
मनोभिराम
manobhirāma
|
मनोभिरामौ
manobhirāmau
|
मनोभिरामाः
manobhirāmāḥ
|
Acusativo |
मनोभिरामम्
manobhirāmam
|
मनोभिरामौ
manobhirāmau
|
मनोभिरामान्
manobhirāmān
|
Instrumental |
मनोभिरामेण
manobhirāmeṇa
|
मनोभिरामाभ्याम्
manobhirāmābhyām
|
मनोभिरामैः
manobhirāmaiḥ
|
Dativo |
मनोभिरामाय
manobhirāmāya
|
मनोभिरामाभ्याम्
manobhirāmābhyām
|
मनोभिरामेभ्यः
manobhirāmebhyaḥ
|
Ablativo |
मनोभिरामात्
manobhirāmāt
|
मनोभिरामाभ्याम्
manobhirāmābhyām
|
मनोभिरामेभ्यः
manobhirāmebhyaḥ
|
Genitivo |
मनोभिरामस्य
manobhirāmasya
|
मनोभिरामयोः
manobhirāmayoḥ
|
मनोभिरामाणाम्
manobhirāmāṇām
|
Locativo |
मनोभिरामे
manobhirāme
|
मनोभिरामयोः
manobhirāmayoḥ
|
मनोभिरामेषु
manobhirāmeṣu
|