Singular | Dual | Plural | |
Nominativo |
मनोवादः
manovādaḥ |
मनोवादौ
manovādau |
मनोवादाः
manovādāḥ |
Vocativo |
मनोवाद
manovāda |
मनोवादौ
manovādau |
मनोवादाः
manovādāḥ |
Acusativo |
मनोवादम्
manovādam |
मनोवादौ
manovādau |
मनोवादान्
manovādān |
Instrumental |
मनोवादेन
manovādena |
मनोवादाभ्याम्
manovādābhyām |
मनोवादैः
manovādaiḥ |
Dativo |
मनोवादाय
manovādāya |
मनोवादाभ्याम्
manovādābhyām |
मनोवादेभ्यः
manovādebhyaḥ |
Ablativo |
मनोवादात्
manovādāt |
मनोवादाभ्याम्
manovādābhyām |
मनोवादेभ्यः
manovādebhyaḥ |
Genitivo |
मनोवादस्य
manovādasya |
मनोवादयोः
manovādayoḥ |
मनोवादानाम्
manovādānām |
Locativo |
मनोवादे
manovāde |
मनोवादयोः
manovādayoḥ |
मनोवादेषु
manovādeṣu |