| Singular | Dual | Plural |
Nominativo |
मनोविरुद्धः
manoviruddhaḥ
|
मनोविरुद्धौ
manoviruddhau
|
मनोविरुद्धाः
manoviruddhāḥ
|
Vocativo |
मनोविरुद्ध
manoviruddha
|
मनोविरुद्धौ
manoviruddhau
|
मनोविरुद्धाः
manoviruddhāḥ
|
Acusativo |
मनोविरुद्धम्
manoviruddham
|
मनोविरुद्धौ
manoviruddhau
|
मनोविरुद्धान्
manoviruddhān
|
Instrumental |
मनोविरुद्धेन
manoviruddhena
|
मनोविरुद्धाभ्याम्
manoviruddhābhyām
|
मनोविरुद्धैः
manoviruddhaiḥ
|
Dativo |
मनोविरुद्धाय
manoviruddhāya
|
मनोविरुद्धाभ्याम्
manoviruddhābhyām
|
मनोविरुद्धेभ्यः
manoviruddhebhyaḥ
|
Ablativo |
मनोविरुद्धात्
manoviruddhāt
|
मनोविरुद्धाभ्याम्
manoviruddhābhyām
|
मनोविरुद्धेभ्यः
manoviruddhebhyaḥ
|
Genitivo |
मनोविरुद्धस्य
manoviruddhasya
|
मनोविरुद्धयोः
manoviruddhayoḥ
|
मनोविरुद्धानाम्
manoviruddhānām
|
Locativo |
मनोविरुद्धे
manoviruddhe
|
मनोविरुद्धयोः
manoviruddhayoḥ
|
मनोविरुद्धेषु
manoviruddheṣu
|