| Singular | Dual | Plural |
Nominativo |
मनोहरशर्मा
manoharaśarmā
|
मनोहरशर्माणौ
manoharaśarmāṇau
|
मनोहरशर्माणः
manoharaśarmāṇaḥ
|
Vocativo |
मनोहरशर्मन्
manoharaśarman
|
मनोहरशर्माणौ
manoharaśarmāṇau
|
मनोहरशर्माणः
manoharaśarmāṇaḥ
|
Acusativo |
मनोहरशर्माणम्
manoharaśarmāṇam
|
मनोहरशर्माणौ
manoharaśarmāṇau
|
मनोहरशर्मणः
manoharaśarmaṇaḥ
|
Instrumental |
मनोहरशर्मणा
manoharaśarmaṇā
|
मनोहरशर्मभ्याम्
manoharaśarmabhyām
|
मनोहरशर्मभिः
manoharaśarmabhiḥ
|
Dativo |
मनोहरशर्मणे
manoharaśarmaṇe
|
मनोहरशर्मभ्याम्
manoharaśarmabhyām
|
मनोहरशर्मभ्यः
manoharaśarmabhyaḥ
|
Ablativo |
मनोहरशर्मणः
manoharaśarmaṇaḥ
|
मनोहरशर्मभ्याम्
manoharaśarmabhyām
|
मनोहरशर्मभ्यः
manoharaśarmabhyaḥ
|
Genitivo |
मनोहरशर्मणः
manoharaśarmaṇaḥ
|
मनोहरशर्मणोः
manoharaśarmaṇoḥ
|
मनोहरशर्मणाम्
manoharaśarmaṇām
|
Locativo |
मनोहरशर्मणि
manoharaśarmaṇi
|
मनोहरशर्मणोः
manoharaśarmaṇoḥ
|
मनोहरशर्मसु
manoharaśarmasu
|