| Singular | Dual | Plural |
Nominativo |
मनोहारी
manohārī
|
मनोहार्यौ
manohāryau
|
मनोहार्यः
manohāryaḥ
|
Vocativo |
मनोहारि
manohāri
|
मनोहार्यौ
manohāryau
|
मनोहार्यः
manohāryaḥ
|
Acusativo |
मनोहारीम्
manohārīm
|
मनोहार्यौ
manohāryau
|
मनोहारीः
manohārīḥ
|
Instrumental |
मनोहार्या
manohāryā
|
मनोहारीभ्याम्
manohārībhyām
|
मनोहारीभिः
manohārībhiḥ
|
Dativo |
मनोहार्यै
manohāryai
|
मनोहारीभ्याम्
manohārībhyām
|
मनोहारीभ्यः
manohārībhyaḥ
|
Ablativo |
मनोहार्याः
manohāryāḥ
|
मनोहारीभ्याम्
manohārībhyām
|
मनोहारीभ्यः
manohārībhyaḥ
|
Genitivo |
मनोहार्याः
manohāryāḥ
|
मनोहार्योः
manohāryoḥ
|
मनोहारीणाम्
manohārīṇām
|
Locativo |
मनोहार्याम्
manohāryām
|
मनोहार्योः
manohāryoḥ
|
मनोहारीषु
manohārīṣu
|