| Singular | Dual | Plural |
Nominativo |
मनोह्लादिनी
manohlādinī
|
मनोह्लादिन्यौ
manohlādinyau
|
मनोह्लादिन्यः
manohlādinyaḥ
|
Vocativo |
मनोह्लादिनि
manohlādini
|
मनोह्लादिन्यौ
manohlādinyau
|
मनोह्लादिन्यः
manohlādinyaḥ
|
Acusativo |
मनोह्लादिनीम्
manohlādinīm
|
मनोह्लादिन्यौ
manohlādinyau
|
मनोह्लादिनीः
manohlādinīḥ
|
Instrumental |
मनोह्लादिन्या
manohlādinyā
|
मनोह्लादिनीभ्याम्
manohlādinībhyām
|
मनोह्लादिनीभिः
manohlādinībhiḥ
|
Dativo |
मनोह्लादिन्यै
manohlādinyai
|
मनोह्लादिनीभ्याम्
manohlādinībhyām
|
मनोह्लादिनीभ्यः
manohlādinībhyaḥ
|
Ablativo |
मनोह्लादिन्याः
manohlādinyāḥ
|
मनोह्लादिनीभ्याम्
manohlādinībhyām
|
मनोह्लादिनीभ्यः
manohlādinībhyaḥ
|
Genitivo |
मनोह्लादिन्याः
manohlādinyāḥ
|
मनोह्लादिन्योः
manohlādinyoḥ
|
मनोह्लादिनीनाम्
manohlādinīnām
|
Locativo |
मनोह्लादिन्याम्
manohlādinyām
|
मनोह्लादिन्योः
manohlādinyoḥ
|
मनोह्लादिनीषु
manohlādinīṣu
|