| Singular | Dual | Plural |
Nominativo |
मन्त्रकल्पद्रुमः
mantrakalpadrumaḥ
|
मन्त्रकल्पद्रुमौ
mantrakalpadrumau
|
मन्त्रकल्पद्रुमाः
mantrakalpadrumāḥ
|
Vocativo |
मन्त्रकल्पद्रुम
mantrakalpadruma
|
मन्त्रकल्पद्रुमौ
mantrakalpadrumau
|
मन्त्रकल्पद्रुमाः
mantrakalpadrumāḥ
|
Acusativo |
मन्त्रकल्पद्रुमम्
mantrakalpadrumam
|
मन्त्रकल्पद्रुमौ
mantrakalpadrumau
|
मन्त्रकल्पद्रुमान्
mantrakalpadrumān
|
Instrumental |
मन्त्रकल्पद्रुमेण
mantrakalpadrumeṇa
|
मन्त्रकल्पद्रुमाभ्याम्
mantrakalpadrumābhyām
|
मन्त्रकल्पद्रुमैः
mantrakalpadrumaiḥ
|
Dativo |
मन्त्रकल्पद्रुमाय
mantrakalpadrumāya
|
मन्त्रकल्पद्रुमाभ्याम्
mantrakalpadrumābhyām
|
मन्त्रकल्पद्रुमेभ्यः
mantrakalpadrumebhyaḥ
|
Ablativo |
मन्त्रकल्पद्रुमात्
mantrakalpadrumāt
|
मन्त्रकल्पद्रुमाभ्याम्
mantrakalpadrumābhyām
|
मन्त्रकल्पद्रुमेभ्यः
mantrakalpadrumebhyaḥ
|
Genitivo |
मन्त्रकल्पद्रुमस्य
mantrakalpadrumasya
|
मन्त्रकल्पद्रुमयोः
mantrakalpadrumayoḥ
|
मन्त्रकल्पद्रुमाणाम्
mantrakalpadrumāṇām
|
Locativo |
मन्त्रकल्पद्रुमे
mantrakalpadrume
|
मन्त्रकल्पद्रुमयोः
mantrakalpadrumayoḥ
|
मन्त्रकल्पद्रुमेषु
mantrakalpadrumeṣu
|