| Singular | Dual | Plural |
Nominativo |
मन्त्रकाशीखण्डम्
mantrakāśīkhaṇḍam
|
मन्त्रकाशीखण्डे
mantrakāśīkhaṇḍe
|
मन्त्रकाशीखण्डानि
mantrakāśīkhaṇḍāni
|
Vocativo |
मन्त्रकाशीखण्ड
mantrakāśīkhaṇḍa
|
मन्त्रकाशीखण्डे
mantrakāśīkhaṇḍe
|
मन्त्रकाशीखण्डानि
mantrakāśīkhaṇḍāni
|
Acusativo |
मन्त्रकाशीखण्डम्
mantrakāśīkhaṇḍam
|
मन्त्रकाशीखण्डे
mantrakāśīkhaṇḍe
|
मन्त्रकाशीखण्डानि
mantrakāśīkhaṇḍāni
|
Instrumental |
मन्त्रकाशीखण्डेन
mantrakāśīkhaṇḍena
|
मन्त्रकाशीखण्डाभ्याम्
mantrakāśīkhaṇḍābhyām
|
मन्त्रकाशीखण्डैः
mantrakāśīkhaṇḍaiḥ
|
Dativo |
मन्त्रकाशीखण्डाय
mantrakāśīkhaṇḍāya
|
मन्त्रकाशीखण्डाभ्याम्
mantrakāśīkhaṇḍābhyām
|
मन्त्रकाशीखण्डेभ्यः
mantrakāśīkhaṇḍebhyaḥ
|
Ablativo |
मन्त्रकाशीखण्डात्
mantrakāśīkhaṇḍāt
|
मन्त्रकाशीखण्डाभ्याम्
mantrakāśīkhaṇḍābhyām
|
मन्त्रकाशीखण्डेभ्यः
mantrakāśīkhaṇḍebhyaḥ
|
Genitivo |
मन्त्रकाशीखण्डस्य
mantrakāśīkhaṇḍasya
|
मन्त्रकाशीखण्डयोः
mantrakāśīkhaṇḍayoḥ
|
मन्त्रकाशीखण्डानाम्
mantrakāśīkhaṇḍānām
|
Locativo |
मन्त्रकाशीखण्डे
mantrakāśīkhaṇḍe
|
मन्त्रकाशीखण्डयोः
mantrakāśīkhaṇḍayoḥ
|
मन्त्रकाशीखण्डेषु
mantrakāśīkhaṇḍeṣu
|