| Singular | Dual | Plural |
Nominativo |
मन्त्रज्येष्ठम्
mantrajyeṣṭham
|
मन्त्रज्येष्ठे
mantrajyeṣṭhe
|
मन्त्रज्येष्ठानि
mantrajyeṣṭhāni
|
Vocativo |
मन्त्रज्येष्ठ
mantrajyeṣṭha
|
मन्त्रज्येष्ठे
mantrajyeṣṭhe
|
मन्त्रज्येष्ठानि
mantrajyeṣṭhāni
|
Acusativo |
मन्त्रज्येष्ठम्
mantrajyeṣṭham
|
मन्त्रज्येष्ठे
mantrajyeṣṭhe
|
मन्त्रज्येष्ठानि
mantrajyeṣṭhāni
|
Instrumental |
मन्त्रज्येष्ठेन
mantrajyeṣṭhena
|
मन्त्रज्येष्ठाभ्याम्
mantrajyeṣṭhābhyām
|
मन्त्रज्येष्ठैः
mantrajyeṣṭhaiḥ
|
Dativo |
मन्त्रज्येष्ठाय
mantrajyeṣṭhāya
|
मन्त्रज्येष्ठाभ्याम्
mantrajyeṣṭhābhyām
|
मन्त्रज्येष्ठेभ्यः
mantrajyeṣṭhebhyaḥ
|
Ablativo |
मन्त्रज्येष्ठात्
mantrajyeṣṭhāt
|
मन्त्रज्येष्ठाभ्याम्
mantrajyeṣṭhābhyām
|
मन्त्रज्येष्ठेभ्यः
mantrajyeṣṭhebhyaḥ
|
Genitivo |
मन्त्रज्येष्ठस्य
mantrajyeṣṭhasya
|
मन्त्रज्येष्ठयोः
mantrajyeṣṭhayoḥ
|
मन्त्रज्येष्ठानाम्
mantrajyeṣṭhānām
|
Locativo |
मन्त्रज्येष्ठे
mantrajyeṣṭhe
|
मन्त्रज्येष्ठयोः
mantrajyeṣṭhayoḥ
|
मन्त्रज्येष्ठेषु
mantrajyeṣṭheṣu
|