| Singular | Dual | Plural |
Nominativo |
मन्त्रभेदः
mantrabhedaḥ
|
मन्त्रभेदौ
mantrabhedau
|
मन्त्रभेदाः
mantrabhedāḥ
|
Vocativo |
मन्त्रभेद
mantrabheda
|
मन्त्रभेदौ
mantrabhedau
|
मन्त्रभेदाः
mantrabhedāḥ
|
Acusativo |
मन्त्रभेदम्
mantrabhedam
|
मन्त्रभेदौ
mantrabhedau
|
मन्त्रभेदान्
mantrabhedān
|
Instrumental |
मन्त्रभेदेन
mantrabhedena
|
मन्त्रभेदाभ्याम्
mantrabhedābhyām
|
मन्त्रभेदैः
mantrabhedaiḥ
|
Dativo |
मन्त्रभेदाय
mantrabhedāya
|
मन्त्रभेदाभ्याम्
mantrabhedābhyām
|
मन्त्रभेदेभ्यः
mantrabhedebhyaḥ
|
Ablativo |
मन्त्रभेदात्
mantrabhedāt
|
मन्त्रभेदाभ्याम्
mantrabhedābhyām
|
मन्त्रभेदेभ्यः
mantrabhedebhyaḥ
|
Genitivo |
मन्त्रभेदस्य
mantrabhedasya
|
मन्त्रभेदयोः
mantrabhedayoḥ
|
मन्त्रभेदानाम्
mantrabhedānām
|
Locativo |
मन्त्रभेदे
mantrabhede
|
मन्त्रभेदयोः
mantrabhedayoḥ
|
मन्त्रभेदेषु
mantrabhedeṣu
|