| Singular | Dual | Plural |
Nominativo |
मन्त्रमयी
mantramayī
|
मन्त्रमय्यौ
mantramayyau
|
मन्त्रमय्यः
mantramayyaḥ
|
Vocativo |
मन्त्रमयि
mantramayi
|
मन्त्रमय्यौ
mantramayyau
|
मन्त्रमय्यः
mantramayyaḥ
|
Acusativo |
मन्त्रमयीम्
mantramayīm
|
मन्त्रमय्यौ
mantramayyau
|
मन्त्रमयीः
mantramayīḥ
|
Instrumental |
मन्त्रमय्या
mantramayyā
|
मन्त्रमयीभ्याम्
mantramayībhyām
|
मन्त्रमयीभिः
mantramayībhiḥ
|
Dativo |
मन्त्रमय्यै
mantramayyai
|
मन्त्रमयीभ्याम्
mantramayībhyām
|
मन्त्रमयीभ्यः
mantramayībhyaḥ
|
Ablativo |
मन्त्रमय्याः
mantramayyāḥ
|
मन्त्रमयीभ्याम्
mantramayībhyām
|
मन्त्रमयीभ्यः
mantramayībhyaḥ
|
Genitivo |
मन्त्रमय्याः
mantramayyāḥ
|
मन्त्रमय्योः
mantramayyoḥ
|
मन्त्रमयीणाम्
mantramayīṇām
|
Locativo |
मन्त्रमय्याम्
mantramayyām
|
मन्त्रमय्योः
mantramayyoḥ
|
मन्त्रमयीषु
mantramayīṣu
|