| Singular | Dual | Plural |
Nominativo |
मन्त्रमयूखः
mantramayūkhaḥ
|
मन्त्रमयूखौ
mantramayūkhau
|
मन्त्रमयूखाः
mantramayūkhāḥ
|
Vocativo |
मन्त्रमयूख
mantramayūkha
|
मन्त्रमयूखौ
mantramayūkhau
|
मन्त्रमयूखाः
mantramayūkhāḥ
|
Acusativo |
मन्त्रमयूखम्
mantramayūkham
|
मन्त्रमयूखौ
mantramayūkhau
|
मन्त्रमयूखान्
mantramayūkhān
|
Instrumental |
मन्त्रमयूखेण
mantramayūkheṇa
|
मन्त्रमयूखाभ्याम्
mantramayūkhābhyām
|
मन्त्रमयूखैः
mantramayūkhaiḥ
|
Dativo |
मन्त्रमयूखाय
mantramayūkhāya
|
मन्त्रमयूखाभ्याम्
mantramayūkhābhyām
|
मन्त्रमयूखेभ्यः
mantramayūkhebhyaḥ
|
Ablativo |
मन्त्रमयूखात्
mantramayūkhāt
|
मन्त्रमयूखाभ्याम्
mantramayūkhābhyām
|
मन्त्रमयूखेभ्यः
mantramayūkhebhyaḥ
|
Genitivo |
मन्त्रमयूखस्य
mantramayūkhasya
|
मन्त्रमयूखयोः
mantramayūkhayoḥ
|
मन्त्रमयूखाणाम्
mantramayūkhāṇām
|
Locativo |
मन्त्रमयूखे
mantramayūkhe
|
मन्त्रमयूखयोः
mantramayūkhayoḥ
|
मन्त्रमयूखेषु
mantramayūkheṣu
|