| Singular | Dual | Plural |
Nominativo |
मन्त्रमहोदधिः
mantramahodadhiḥ
|
मन्त्रमहोदधी
mantramahodadhī
|
मन्त्रमहोदधयः
mantramahodadhayaḥ
|
Vocativo |
मन्त्रमहोदधे
mantramahodadhe
|
मन्त्रमहोदधी
mantramahodadhī
|
मन्त्रमहोदधयः
mantramahodadhayaḥ
|
Acusativo |
मन्त्रमहोदधिम्
mantramahodadhim
|
मन्त्रमहोदधी
mantramahodadhī
|
मन्त्रमहोदधीन्
mantramahodadhīn
|
Instrumental |
मन्त्रमहोदधिना
mantramahodadhinā
|
मन्त्रमहोदधिभ्याम्
mantramahodadhibhyām
|
मन्त्रमहोदधिभिः
mantramahodadhibhiḥ
|
Dativo |
मन्त्रमहोदधये
mantramahodadhaye
|
मन्त्रमहोदधिभ्याम्
mantramahodadhibhyām
|
मन्त्रमहोदधिभ्यः
mantramahodadhibhyaḥ
|
Ablativo |
मन्त्रमहोदधेः
mantramahodadheḥ
|
मन्त्रमहोदधिभ्याम्
mantramahodadhibhyām
|
मन्त्रमहोदधिभ्यः
mantramahodadhibhyaḥ
|
Genitivo |
मन्त्रमहोदधेः
mantramahodadheḥ
|
मन्त्रमहोदध्योः
mantramahodadhyoḥ
|
मन्त्रमहोदधीनाम्
mantramahodadhīnām
|
Locativo |
मन्त्रमहोदधौ
mantramahodadhau
|
मन्त्रमहोदध्योः
mantramahodadhyoḥ
|
मन्त्रमहोदधिषु
mantramahodadhiṣu
|