| Singular | Dual | Plural |
Nominativo |
मन्त्रसंहिता
mantrasaṁhitā
|
मन्त्रसंहिते
mantrasaṁhite
|
मन्त्रसंहिताः
mantrasaṁhitāḥ
|
Vocativo |
मन्त्रसंहिते
mantrasaṁhite
|
मन्त्रसंहिते
mantrasaṁhite
|
मन्त्रसंहिताः
mantrasaṁhitāḥ
|
Acusativo |
मन्त्रसंहिताम्
mantrasaṁhitām
|
मन्त्रसंहिते
mantrasaṁhite
|
मन्त्रसंहिताः
mantrasaṁhitāḥ
|
Instrumental |
मन्त्रसंहितया
mantrasaṁhitayā
|
मन्त्रसंहिताभ्याम्
mantrasaṁhitābhyām
|
मन्त्रसंहिताभिः
mantrasaṁhitābhiḥ
|
Dativo |
मन्त्रसंहितायै
mantrasaṁhitāyai
|
मन्त्रसंहिताभ्याम्
mantrasaṁhitābhyām
|
मन्त्रसंहिताभ्यः
mantrasaṁhitābhyaḥ
|
Ablativo |
मन्त्रसंहितायाः
mantrasaṁhitāyāḥ
|
मन्त्रसंहिताभ्याम्
mantrasaṁhitābhyām
|
मन्त्रसंहिताभ्यः
mantrasaṁhitābhyaḥ
|
Genitivo |
मन्त्रसंहितायाः
mantrasaṁhitāyāḥ
|
मन्त्रसंहितयोः
mantrasaṁhitayoḥ
|
मन्त्रसंहितानाम्
mantrasaṁhitānām
|
Locativo |
मन्त्रसंहितायाम्
mantrasaṁhitāyām
|
मन्त्रसंहितयोः
mantrasaṁhitayoḥ
|
मन्त्रसंहितासु
mantrasaṁhitāsu
|