| Singular | Dual | Plural |
Nominativo |
मन्युपरोप्ता
manyuparoptā
|
मन्युपरोप्ते
manyuparopte
|
मन्युपरोप्ताः
manyuparoptāḥ
|
Vocativo |
मन्युपरोप्ते
manyuparopte
|
मन्युपरोप्ते
manyuparopte
|
मन्युपरोप्ताः
manyuparoptāḥ
|
Acusativo |
मन्युपरोप्ताम्
manyuparoptām
|
मन्युपरोप्ते
manyuparopte
|
मन्युपरोप्ताः
manyuparoptāḥ
|
Instrumental |
मन्युपरोप्तया
manyuparoptayā
|
मन्युपरोप्ताभ्याम्
manyuparoptābhyām
|
मन्युपरोप्ताभिः
manyuparoptābhiḥ
|
Dativo |
मन्युपरोप्तायै
manyuparoptāyai
|
मन्युपरोप्ताभ्याम्
manyuparoptābhyām
|
मन्युपरोप्ताभ्यः
manyuparoptābhyaḥ
|
Ablativo |
मन्युपरोप्तायाः
manyuparoptāyāḥ
|
मन्युपरोप्ताभ्याम्
manyuparoptābhyām
|
मन्युपरोप्ताभ्यः
manyuparoptābhyaḥ
|
Genitivo |
मन्युपरोप्तायाः
manyuparoptāyāḥ
|
मन्युपरोप्तयोः
manyuparoptayoḥ
|
मन्युपरोप्तानाम्
manyuparoptānām
|
Locativo |
मन्युपरोप्तायाम्
manyuparoptāyām
|
मन्युपरोप्तयोः
manyuparoptayoḥ
|
मन्युपरोप्तासु
manyuparoptāsu
|