Singular | Dual | Plural | |
Nominativo |
मयोभवा
mayobhavā |
मयोभवे
mayobhave |
मयोभवाः
mayobhavāḥ |
Vocativo |
मयोभवे
mayobhave |
मयोभवे
mayobhave |
मयोभवाः
mayobhavāḥ |
Acusativo |
मयोभवाम्
mayobhavām |
मयोभवे
mayobhave |
मयोभवाः
mayobhavāḥ |
Instrumental |
मयोभवया
mayobhavayā |
मयोभवाभ्याम्
mayobhavābhyām |
मयोभवाभिः
mayobhavābhiḥ |
Dativo |
मयोभवायै
mayobhavāyai |
मयोभवाभ्याम्
mayobhavābhyām |
मयोभवाभ्यः
mayobhavābhyaḥ |
Ablativo |
मयोभवायाः
mayobhavāyāḥ |
मयोभवाभ्याम्
mayobhavābhyām |
मयोभवाभ्यः
mayobhavābhyaḥ |
Genitivo |
मयोभवायाः
mayobhavāyāḥ |
मयोभवयोः
mayobhavayoḥ |
मयोभवानाम्
mayobhavānām |
Locativo |
मयोभवायाम्
mayobhavāyām |
मयोभवयोः
mayobhavayoḥ |
मयोभवासु
mayobhavāsu |