| Singular | Dual | Plural |
Nominativo |
महाबलपराक्रमा
mahābalaparākramā
|
महाबलपराक्रमे
mahābalaparākrame
|
महाबलपराक्रमाः
mahābalaparākramāḥ
|
Vocativo |
महाबलपराक्रमे
mahābalaparākrame
|
महाबलपराक्रमे
mahābalaparākrame
|
महाबलपराक्रमाः
mahābalaparākramāḥ
|
Acusativo |
महाबलपराक्रमाम्
mahābalaparākramām
|
महाबलपराक्रमे
mahābalaparākrame
|
महाबलपराक्रमाः
mahābalaparākramāḥ
|
Instrumental |
महाबलपराक्रमया
mahābalaparākramayā
|
महाबलपराक्रमाभ्याम्
mahābalaparākramābhyām
|
महाबलपराक्रमाभिः
mahābalaparākramābhiḥ
|
Dativo |
महाबलपराक्रमायै
mahābalaparākramāyai
|
महाबलपराक्रमाभ्याम्
mahābalaparākramābhyām
|
महाबलपराक्रमाभ्यः
mahābalaparākramābhyaḥ
|
Ablativo |
महाबलपराक्रमायाः
mahābalaparākramāyāḥ
|
महाबलपराक्रमाभ्याम्
mahābalaparākramābhyām
|
महाबलपराक्रमाभ्यः
mahābalaparākramābhyaḥ
|
Genitivo |
महाबलपराक्रमायाः
mahābalaparākramāyāḥ
|
महाबलपराक्रमयोः
mahābalaparākramayoḥ
|
महाबलपराक्रमाणाम्
mahābalaparākramāṇām
|
Locativo |
महाबलपराक्रमायाम्
mahābalaparākramāyām
|
महाबलपराक्रमयोः
mahābalaparākramayoḥ
|
महाबलपराक्रमासु
mahābalaparākramāsu
|