| Singular | Dual | Plural |
Nominativo |
महाबीज्यम्
mahābījyam
|
महाबीज्ये
mahābījye
|
महाबीज्यानि
mahābījyāni
|
Vocativo |
महाबीज्य
mahābījya
|
महाबीज्ये
mahābījye
|
महाबीज्यानि
mahābījyāni
|
Acusativo |
महाबीज्यम्
mahābījyam
|
महाबीज्ये
mahābījye
|
महाबीज्यानि
mahābījyāni
|
Instrumental |
महाबीज्येन
mahābījyena
|
महाबीज्याभ्याम्
mahābījyābhyām
|
महाबीज्यैः
mahābījyaiḥ
|
Dativo |
महाबीज्याय
mahābījyāya
|
महाबीज्याभ्याम्
mahābījyābhyām
|
महाबीज्येभ्यः
mahābījyebhyaḥ
|
Ablativo |
महाबीज्यात्
mahābījyāt
|
महाबीज्याभ्याम्
mahābījyābhyām
|
महाबीज्येभ्यः
mahābījyebhyaḥ
|
Genitivo |
महाबीज्यस्य
mahābījyasya
|
महाबीज्ययोः
mahābījyayoḥ
|
महाबीज्यानाम्
mahābījyānām
|
Locativo |
महाबीज्ये
mahābījye
|
महाबीज्ययोः
mahābījyayoḥ
|
महाबीज्येषु
mahābījyeṣu
|