| Singular | Dual | Plural |
Nominativo |
महाबुद्धः
mahābuddhaḥ
|
महाबुद्धौ
mahābuddhau
|
महाबुद्धाः
mahābuddhāḥ
|
Vocativo |
महाबुद्ध
mahābuddha
|
महाबुद्धौ
mahābuddhau
|
महाबुद्धाः
mahābuddhāḥ
|
Acusativo |
महाबुद्धम्
mahābuddham
|
महाबुद्धौ
mahābuddhau
|
महाबुद्धान्
mahābuddhān
|
Instrumental |
महाबुद्धेन
mahābuddhena
|
महाबुद्धाभ्याम्
mahābuddhābhyām
|
महाबुद्धैः
mahābuddhaiḥ
|
Dativo |
महाबुद्धाय
mahābuddhāya
|
महाबुद्धाभ्याम्
mahābuddhābhyām
|
महाबुद्धेभ्यः
mahābuddhebhyaḥ
|
Ablativo |
महाबुद्धात्
mahābuddhāt
|
महाबुद्धाभ्याम्
mahābuddhābhyām
|
महाबुद्धेभ्यः
mahābuddhebhyaḥ
|
Genitivo |
महाबुद्धस्य
mahābuddhasya
|
महाबुद्धयोः
mahābuddhayoḥ
|
महाबुद्धानाम्
mahābuddhānām
|
Locativo |
महाबुद्धे
mahābuddhe
|
महाबुद्धयोः
mahābuddhayoḥ
|
महाबुद्धेषु
mahābuddheṣu
|