| Singular | Dual | Plural |
Nominativo |
महाबुध्नम्
mahābudhnam
|
महाबुध्ने
mahābudhne
|
महाबुध्नानि
mahābudhnāni
|
Vocativo |
महाबुध्न
mahābudhna
|
महाबुध्ने
mahābudhne
|
महाबुध्नानि
mahābudhnāni
|
Acusativo |
महाबुध्नम्
mahābudhnam
|
महाबुध्ने
mahābudhne
|
महाबुध्नानि
mahābudhnāni
|
Instrumental |
महाबुध्नेन
mahābudhnena
|
महाबुध्नाभ्याम्
mahābudhnābhyām
|
महाबुध्नैः
mahābudhnaiḥ
|
Dativo |
महाबुध्नाय
mahābudhnāya
|
महाबुध्नाभ्याम्
mahābudhnābhyām
|
महाबुध्नेभ्यः
mahābudhnebhyaḥ
|
Ablativo |
महाबुध्नात्
mahābudhnāt
|
महाबुध्नाभ्याम्
mahābudhnābhyām
|
महाबुध्नेभ्यः
mahābudhnebhyaḥ
|
Genitivo |
महाबुध्नस्य
mahābudhnasya
|
महाबुध्नयोः
mahābudhnayoḥ
|
महाबुध्नानाम्
mahābudhnānām
|
Locativo |
महाबुध्ने
mahābudhne
|
महाबुध्नयोः
mahābudhnayoḥ
|
महाबुध्नेषु
mahābudhneṣu
|