Singular | Dual | Plural | |
Nominativo |
महाभटः
mahābhaṭaḥ |
महाभटौ
mahābhaṭau |
महाभटाः
mahābhaṭāḥ |
Vocativo |
महाभट
mahābhaṭa |
महाभटौ
mahābhaṭau |
महाभटाः
mahābhaṭāḥ |
Acusativo |
महाभटम्
mahābhaṭam |
महाभटौ
mahābhaṭau |
महाभटान्
mahābhaṭān |
Instrumental |
महाभटेन
mahābhaṭena |
महाभटाभ्याम्
mahābhaṭābhyām |
महाभटैः
mahābhaṭaiḥ |
Dativo |
महाभटाय
mahābhaṭāya |
महाभटाभ्याम्
mahābhaṭābhyām |
महाभटेभ्यः
mahābhaṭebhyaḥ |
Ablativo |
महाभटात्
mahābhaṭāt |
महाभटाभ्याम्
mahābhaṭābhyām |
महाभटेभ्यः
mahābhaṭebhyaḥ |
Genitivo |
महाभटस्य
mahābhaṭasya |
महाभटयोः
mahābhaṭayoḥ |
महाभटानाम्
mahābhaṭānām |
Locativo |
महाभटे
mahābhaṭe |
महाभटयोः
mahābhaṭayoḥ |
महाभटेषु
mahābhaṭeṣu |