| Singular | Dual | Plural |
Nominativo |
महाभागम्
mahābhāgam
|
महाभागे
mahābhāge
|
महाभागानि
mahābhāgāni
|
Vocativo |
महाभाग
mahābhāga
|
महाभागे
mahābhāge
|
महाभागानि
mahābhāgāni
|
Acusativo |
महाभागम्
mahābhāgam
|
महाभागे
mahābhāge
|
महाभागानि
mahābhāgāni
|
Instrumental |
महाभागेन
mahābhāgena
|
महाभागाभ्याम्
mahābhāgābhyām
|
महाभागैः
mahābhāgaiḥ
|
Dativo |
महाभागाय
mahābhāgāya
|
महाभागाभ्याम्
mahābhāgābhyām
|
महाभागेभ्यः
mahābhāgebhyaḥ
|
Ablativo |
महाभागात्
mahābhāgāt
|
महाभागाभ्याम्
mahābhāgābhyām
|
महाभागेभ्यः
mahābhāgebhyaḥ
|
Genitivo |
महाभागस्य
mahābhāgasya
|
महाभागयोः
mahābhāgayoḥ
|
महाभागानाम्
mahābhāgānām
|
Locativo |
महाभागे
mahābhāge
|
महाभागयोः
mahābhāgayoḥ
|
महाभागेषु
mahābhāgeṣu
|