Ferramentas de sânscrito

Declinação do sânscrito


Declinação de महाभागता mahābhāgatā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo महाभागता mahābhāgatā
महाभागते mahābhāgate
महाभागताः mahābhāgatāḥ
Vocativo महाभागते mahābhāgate
महाभागते mahābhāgate
महाभागताः mahābhāgatāḥ
Acusativo महाभागताम् mahābhāgatām
महाभागते mahābhāgate
महाभागताः mahābhāgatāḥ
Instrumental महाभागतया mahābhāgatayā
महाभागताभ्याम् mahābhāgatābhyām
महाभागताभिः mahābhāgatābhiḥ
Dativo महाभागतायै mahābhāgatāyai
महाभागताभ्याम् mahābhāgatābhyām
महाभागताभ्यः mahābhāgatābhyaḥ
Ablativo महाभागतायाः mahābhāgatāyāḥ
महाभागताभ्याम् mahābhāgatābhyām
महाभागताभ्यः mahābhāgatābhyaḥ
Genitivo महाभागतायाः mahābhāgatāyāḥ
महाभागतयोः mahābhāgatayoḥ
महाभागतानाम् mahābhāgatānām
Locativo महाभागतायाम् mahābhāgatāyām
महाभागतयोः mahābhāgatayoḥ
महाभागतासु mahābhāgatāsu