| Singular | Dual | Plural |
Nominativo |
महाभागी
mahābhāgī
|
महाभागिनौ
mahābhāginau
|
महाभागिनः
mahābhāginaḥ
|
Vocativo |
महाभागिन्
mahābhāgin
|
महाभागिनौ
mahābhāginau
|
महाभागिनः
mahābhāginaḥ
|
Acusativo |
महाभागिनम्
mahābhāginam
|
महाभागिनौ
mahābhāginau
|
महाभागिनः
mahābhāginaḥ
|
Instrumental |
महाभागिना
mahābhāginā
|
महाभागिभ्याम्
mahābhāgibhyām
|
महाभागिभिः
mahābhāgibhiḥ
|
Dativo |
महाभागिने
mahābhāgine
|
महाभागिभ्याम्
mahābhāgibhyām
|
महाभागिभ्यः
mahābhāgibhyaḥ
|
Ablativo |
महाभागिनः
mahābhāginaḥ
|
महाभागिभ्याम्
mahābhāgibhyām
|
महाभागिभ्यः
mahābhāgibhyaḥ
|
Genitivo |
महाभागिनः
mahābhāginaḥ
|
महाभागिनोः
mahābhāginoḥ
|
महाभागिनाम्
mahābhāginām
|
Locativo |
महाभागिनि
mahābhāgini
|
महाभागिनोः
mahābhāginoḥ
|
महाभागिषु
mahābhāgiṣu
|