| Singular | Dual | Plural |
Nominativo |
महाभारततात्पर्यनिर्णयः
mahābhāratatātparyanirṇayaḥ
|
महाभारततात्पर्यनिर्णयौ
mahābhāratatātparyanirṇayau
|
महाभारततात्पर्यनिर्णयाः
mahābhāratatātparyanirṇayāḥ
|
Vocativo |
महाभारततात्पर्यनिर्णय
mahābhāratatātparyanirṇaya
|
महाभारततात्पर्यनिर्णयौ
mahābhāratatātparyanirṇayau
|
महाभारततात्पर्यनिर्णयाः
mahābhāratatātparyanirṇayāḥ
|
Acusativo |
महाभारततात्पर्यनिर्णयम्
mahābhāratatātparyanirṇayam
|
महाभारततात्पर्यनिर्णयौ
mahābhāratatātparyanirṇayau
|
महाभारततात्पर्यनिर्णयान्
mahābhāratatātparyanirṇayān
|
Instrumental |
महाभारततात्पर्यनिर्णयेन
mahābhāratatātparyanirṇayena
|
महाभारततात्पर्यनिर्णयाभ्याम्
mahābhāratatātparyanirṇayābhyām
|
महाभारततात्पर्यनिर्णयैः
mahābhāratatātparyanirṇayaiḥ
|
Dativo |
महाभारततात्पर्यनिर्णयाय
mahābhāratatātparyanirṇayāya
|
महाभारततात्पर्यनिर्णयाभ्याम्
mahābhāratatātparyanirṇayābhyām
|
महाभारततात्पर्यनिर्णयेभ्यः
mahābhāratatātparyanirṇayebhyaḥ
|
Ablativo |
महाभारततात्पर्यनिर्णयात्
mahābhāratatātparyanirṇayāt
|
महाभारततात्पर्यनिर्णयाभ्याम्
mahābhāratatātparyanirṇayābhyām
|
महाभारततात्पर्यनिर्णयेभ्यः
mahābhāratatātparyanirṇayebhyaḥ
|
Genitivo |
महाभारततात्पर्यनिर्णयस्य
mahābhāratatātparyanirṇayasya
|
महाभारततात्पर्यनिर्णययोः
mahābhāratatātparyanirṇayayoḥ
|
महाभारततात्पर्यनिर्णयानाम्
mahābhāratatātparyanirṇayānām
|
Locativo |
महाभारततात्पर्यनिर्णये
mahābhāratatātparyanirṇaye
|
महाभारततात्पर्यनिर्णययोः
mahābhāratatātparyanirṇayayoḥ
|
महाभारततात्पर्यनिर्णयेषु
mahābhāratatātparyanirṇayeṣu
|