| Singular | Dual | Plural |
Nominativo |
महाभाष्यप्रकाशिका
mahābhāṣyaprakāśikā
|
महाभाष्यप्रकाशिके
mahābhāṣyaprakāśike
|
महाभाष्यप्रकाशिकाः
mahābhāṣyaprakāśikāḥ
|
Vocativo |
महाभाष्यप्रकाशिके
mahābhāṣyaprakāśike
|
महाभाष्यप्रकाशिके
mahābhāṣyaprakāśike
|
महाभाष्यप्रकाशिकाः
mahābhāṣyaprakāśikāḥ
|
Acusativo |
महाभाष्यप्रकाशिकाम्
mahābhāṣyaprakāśikām
|
महाभाष्यप्रकाशिके
mahābhāṣyaprakāśike
|
महाभाष्यप्रकाशिकाः
mahābhāṣyaprakāśikāḥ
|
Instrumental |
महाभाष्यप्रकाशिकया
mahābhāṣyaprakāśikayā
|
महाभाष्यप्रकाशिकाभ्याम्
mahābhāṣyaprakāśikābhyām
|
महाभाष्यप्रकाशिकाभिः
mahābhāṣyaprakāśikābhiḥ
|
Dativo |
महाभाष्यप्रकाशिकायै
mahābhāṣyaprakāśikāyai
|
महाभाष्यप्रकाशिकाभ्याम्
mahābhāṣyaprakāśikābhyām
|
महाभाष्यप्रकाशिकाभ्यः
mahābhāṣyaprakāśikābhyaḥ
|
Ablativo |
महाभाष्यप्रकाशिकायाः
mahābhāṣyaprakāśikāyāḥ
|
महाभाष्यप्रकाशिकाभ्याम्
mahābhāṣyaprakāśikābhyām
|
महाभाष्यप्रकाशिकाभ्यः
mahābhāṣyaprakāśikābhyaḥ
|
Genitivo |
महाभाष्यप्रकाशिकायाः
mahābhāṣyaprakāśikāyāḥ
|
महाभाष्यप्रकाशिकयोः
mahābhāṣyaprakāśikayoḥ
|
महाभाष्यप्रकाशिकानाम्
mahābhāṣyaprakāśikānām
|
Locativo |
महाभाष्यप्रकाशिकायाम्
mahābhāṣyaprakāśikāyām
|
महाभाष्यप्रकाशिकयोः
mahābhāṣyaprakāśikayoḥ
|
महाभाष्यप्रकाशिकासु
mahābhāṣyaprakāśikāsu
|