Ferramentas de sânscrito

Declinação do sânscrito


Declinação de महाभिषेक mahābhiṣeka, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo महाभिषेकः mahābhiṣekaḥ
महाभिषेकौ mahābhiṣekau
महाभिषेकाः mahābhiṣekāḥ
Vocativo महाभिषेक mahābhiṣeka
महाभिषेकौ mahābhiṣekau
महाभिषेकाः mahābhiṣekāḥ
Acusativo महाभिषेकम् mahābhiṣekam
महाभिषेकौ mahābhiṣekau
महाभिषेकान् mahābhiṣekān
Instrumental महाभिषेकेण mahābhiṣekeṇa
महाभिषेकाभ्याम् mahābhiṣekābhyām
महाभिषेकैः mahābhiṣekaiḥ
Dativo महाभिषेकाय mahābhiṣekāya
महाभिषेकाभ्याम् mahābhiṣekābhyām
महाभिषेकेभ्यः mahābhiṣekebhyaḥ
Ablativo महाभिषेकात् mahābhiṣekāt
महाभिषेकाभ्याम् mahābhiṣekābhyām
महाभिषेकेभ्यः mahābhiṣekebhyaḥ
Genitivo महाभिषेकस्य mahābhiṣekasya
महाभिषेकयोः mahābhiṣekayoḥ
महाभिषेकाणाम् mahābhiṣekāṇām
Locativo महाभिषेके mahābhiṣeke
महाभिषेकयोः mahābhiṣekayoḥ
महाभिषेकेषु mahābhiṣekeṣu