| Singular | Dual | Plural |
Nominativo |
महाभिषेकः
mahābhiṣekaḥ
|
महाभिषेकौ
mahābhiṣekau
|
महाभिषेकाः
mahābhiṣekāḥ
|
Vocativo |
महाभिषेक
mahābhiṣeka
|
महाभिषेकौ
mahābhiṣekau
|
महाभिषेकाः
mahābhiṣekāḥ
|
Acusativo |
महाभिषेकम्
mahābhiṣekam
|
महाभिषेकौ
mahābhiṣekau
|
महाभिषेकान्
mahābhiṣekān
|
Instrumental |
महाभिषेकेण
mahābhiṣekeṇa
|
महाभिषेकाभ्याम्
mahābhiṣekābhyām
|
महाभिषेकैः
mahābhiṣekaiḥ
|
Dativo |
महाभिषेकाय
mahābhiṣekāya
|
महाभिषेकाभ्याम्
mahābhiṣekābhyām
|
महाभिषेकेभ्यः
mahābhiṣekebhyaḥ
|
Ablativo |
महाभिषेकात्
mahābhiṣekāt
|
महाभिषेकाभ्याम्
mahābhiṣekābhyām
|
महाभिषेकेभ्यः
mahābhiṣekebhyaḥ
|
Genitivo |
महाभिषेकस्य
mahābhiṣekasya
|
महाभिषेकयोः
mahābhiṣekayoḥ
|
महाभिषेकाणाम्
mahābhiṣekāṇām
|
Locativo |
महाभिषेके
mahābhiṣeke
|
महाभिषेकयोः
mahābhiṣekayoḥ
|
महाभिषेकेषु
mahābhiṣekeṣu
|