| Singular | Dual | Plural |
Nominativo |
महाभीशुः
mahābhīśuḥ
|
महाभीशू
mahābhīśū
|
महाभीशवः
mahābhīśavaḥ
|
Vocativo |
महाभीशो
mahābhīśo
|
महाभीशू
mahābhīśū
|
महाभीशवः
mahābhīśavaḥ
|
Acusativo |
महाभीशुम्
mahābhīśum
|
महाभीशू
mahābhīśū
|
महाभीशून्
mahābhīśūn
|
Instrumental |
महाभीशुना
mahābhīśunā
|
महाभीशुभ्याम्
mahābhīśubhyām
|
महाभीशुभिः
mahābhīśubhiḥ
|
Dativo |
महाभीशवे
mahābhīśave
|
महाभीशुभ्याम्
mahābhīśubhyām
|
महाभीशुभ्यः
mahābhīśubhyaḥ
|
Ablativo |
महाभीशोः
mahābhīśoḥ
|
महाभीशुभ्याम्
mahābhīśubhyām
|
महाभीशुभ्यः
mahābhīśubhyaḥ
|
Genitivo |
महाभीशोः
mahābhīśoḥ
|
महाभीश्वोः
mahābhīśvoḥ
|
महाभीशूनाम्
mahābhīśūnām
|
Locativo |
महाभीशौ
mahābhīśau
|
महाभीश्वोः
mahābhīśvoḥ
|
महाभीशुषु
mahābhīśuṣu
|