Ferramentas de sânscrito

Declinação do sânscrito


Declinação de महाभीषणक mahābhīṣaṇaka, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo महाभीषणकम् mahābhīṣaṇakam
महाभीषणके mahābhīṣaṇake
महाभीषणकानि mahābhīṣaṇakāni
Vocativo महाभीषणक mahābhīṣaṇaka
महाभीषणके mahābhīṣaṇake
महाभीषणकानि mahābhīṣaṇakāni
Acusativo महाभीषणकम् mahābhīṣaṇakam
महाभीषणके mahābhīṣaṇake
महाभीषणकानि mahābhīṣaṇakāni
Instrumental महाभीषणकेन mahābhīṣaṇakena
महाभीषणकाभ्याम् mahābhīṣaṇakābhyām
महाभीषणकैः mahābhīṣaṇakaiḥ
Dativo महाभीषणकाय mahābhīṣaṇakāya
महाभीषणकाभ्याम् mahābhīṣaṇakābhyām
महाभीषणकेभ्यः mahābhīṣaṇakebhyaḥ
Ablativo महाभीषणकात् mahābhīṣaṇakāt
महाभीषणकाभ्याम् mahābhīṣaṇakābhyām
महाभीषणकेभ्यः mahābhīṣaṇakebhyaḥ
Genitivo महाभीषणकस्य mahābhīṣaṇakasya
महाभीषणकयोः mahābhīṣaṇakayoḥ
महाभीषणकानाम् mahābhīṣaṇakānām
Locativo महाभीषणके mahābhīṣaṇake
महाभीषणकयोः mahābhīṣaṇakayoḥ
महाभीषणकेषु mahābhīṣaṇakeṣu