| Singular | Dual | Plural |
Nominativo |
महाभुजम्
mahābhujam
|
महाभुजे
mahābhuje
|
महाभुजानि
mahābhujāni
|
Vocativo |
महाभुज
mahābhuja
|
महाभुजे
mahābhuje
|
महाभुजानि
mahābhujāni
|
Acusativo |
महाभुजम्
mahābhujam
|
महाभुजे
mahābhuje
|
महाभुजानि
mahābhujāni
|
Instrumental |
महाभुजेन
mahābhujena
|
महाभुजाभ्याम्
mahābhujābhyām
|
महाभुजैः
mahābhujaiḥ
|
Dativo |
महाभुजाय
mahābhujāya
|
महाभुजाभ्याम्
mahābhujābhyām
|
महाभुजेभ्यः
mahābhujebhyaḥ
|
Ablativo |
महाभुजात्
mahābhujāt
|
महाभुजाभ्याम्
mahābhujābhyām
|
महाभुजेभ्यः
mahābhujebhyaḥ
|
Genitivo |
महाभुजस्य
mahābhujasya
|
महाभुजयोः
mahābhujayoḥ
|
महाभुजानाम्
mahābhujānām
|
Locativo |
महाभुजे
mahābhuje
|
महाभुजयोः
mahābhujayoḥ
|
महाभुजेषु
mahābhujeṣu
|